A 1328-13 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1328/13
Title: Pāṇḍavagītā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1328-13 Inventory No.: New

Title Pāṇḍavagītā

Subject Vedānta

Language Sanskrit, Nepali

Manuscript Details

Script Devanāgarī

Material paper

State incomplete

Size 20.0 x 10.0 cm

Folios 22

Lines per Folio 8

Foliation figures in upper left-hand margin under the abbreviation pā.gī. and in lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/1821

Manuscript Features

Three exposures of 1r3,

MS contains commentary in Nepali language.

A few portion in the beginning and end are not avaulable.

Excerpts

«Beginning of the root text:»

janmārjitapāpasaṃcayaṃ haratyaśeṣaṃ smṛtimātra eva ||‥||

yudhiṣṭhira uvāca ||

meghaśyāmaṃ pi(!)takauṣeyavāsaṃ

śrīvatsāṃkaṃ kaustubhodbhāsitāṃgaṃ ||

puṇyopetaṃ puṇ⟨i⟩ḍarīkāyatākṣaṃ

vande viṣṇuṃ sarvalokaikanāthaṃ || ‥ || (fol. 2r3–6)

«Beginning of the root text:»

nekajanmamā aneka pāpa saṃcanā garyāko sava nāsa holā . hariko nāma liyā niścaya nārāyaṇa santuṣṭa huṃchan tesa artha śrīkṛṣṇanārāyaṇako bhakta garnu prasiddha ⟪‥‥⟫ yudhiṣṭhīrale bhanyā meghajasto nilavarṇa pitāṃbara dhari kasturi maṇikā mālā lāi vasyā puṇḍarika kaṃbalaphula jasto vistāra || rāmaḥ || rāmaḥ || (fol. 3r1–7, 7–8)

«End of the root text:»

tatphalaṃ samavāpnoti ya paṭhediti saṃcayaṃ (!) ||

sarvapāpavinirmukto viṣṇulokaṃ sa gacchati || 85 ||

gi(!)tā gaṃgā ca gāyatri(!) govindo garuḍha(!)dhvajaḥ ||

caturgakārasaṃyuktā (!) punarjanma na vidyate || 86 ||

gītāṃ gitā(!) ya[[ḥ]] paṭhennityaṃ ślokārdhaṃ ślokam eva ca ||

mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati || 87 || (fol. 24r–3–6,24v3–5)

«End of the commentary:»

pāthagarnyā sunyā lekhnyā i cārai jānā kana barobara puṇ⟩a cha esai puṇyale hajāra gaudāna garyāko sadhai sadāvarta diyāko hajāra liṅgathāpanā garyāko puṇya pāulā || 84 || tettiko puṇyaphla pāikana pāpa saba mucyana gari viṣṇulokamā jānchan || 85 || jasle gitā gaṃgā gāyatri govinda smaraṇa (fol. 24v1–2, 6–7)

Colophon

iti śrīpāṃḍavagītā samāptaṃ (!) || śubhm || (fol. 24v4–5)

Microfilm Details

Reel No. A 1328/13

Date of Filming 07-08-1988

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 27-04-2009

Bibliography